SANSKRIT LOVE SONG TO INDIA

Priyam Bharatam, a poem by Shri Chandrabhanu Tripathi (translation underneath). Shared with me by Dr Sampadananda Mishra  For all those who have ever been inspired by the beauty of the land, the beauty of the people, the beauty of the culture, the spirit of India. And for all those yet to fall in love... Naturally lovely Very delightful Carrying to us rivers and stars Charming and beautiful On her forehead, the Himalaya mountain At her feet, the sea Beloved India, always beautiful Receptacle of wealth, ever flowing This India, equal with paradise Whose fame, shining, a song among foreign lands Beloved India, always to be worshipped Many regions Many apparels Many forms Many languages Where we all are Indians Beloved India, always to be protected Where the people are wise, heroes in battles Offering their bodies, They protect the country, Where the People are of good conduct, fond of their own duty (dharma) Beloved India, always to be praised We bow to the land, to India, The one supreme dharma, we always esteem, For which we offer our wealth, our life, Beloved India, always to be respected प्रकृत्या सुरम्यं विशालं प्रकामम् सरित्तारहारैः ललालं निकामम् हिमाद्रिः ललाटे पदे चैव सिन्धुः प्रियं भारतं सर्वथा दर्शनीयम् prakṛtyā suramyaṃ viśālaṃ prakāmam sarittārahāraiḥ lalālaṃ nikāmam himādriḥ lalāṭe pade caiva sindhuḥ priyaṃ bhārataṃ sarvathā darśanīyam धनानां निधानं धरायां प्रधानम् इदं भारतं देवलोकेन तुल्यम् यशो यस्य शुभ्रं विदेशेषु गीतम् प्रियं भारतं तत् सदा पूजनीयम् dhanānāṃ nidhānaṃ dharāyāṃ pradhānam idaṃ bhārataṃ devalokena tulyam yaśo yasya śubhraṃ videśeṣu gītam priyaṃ bhārataṃ tat sadā pūjanīyam अनेके प्रदेशा अनेके च वेषाः अनेकानि रूपाणि भाषा अनेकाः परं यत्र सर्वे वयं भारतीयाः प्रियं भारतं तत् सदा रक्षणीयम् aneke pradeśā aneke ca veṣāḥ anekāni rūpāṇi bhāṣā anekāḥ paraṃ yatra sarve vayaṃ bhāratīyāḥ priyaṃ bhārataṃ tat sadā rakṣaṇīyam सुधीरा जना यत्र युद्धेषु वीराः शरीरार्पणेनापि रक्षन्ति देशम् स्वधर्मानुरक्ताः सुशीलाश्च नार्यः प्रियं भारतं तत् सदा श्लाघनीयम् sudhīrā janā yatra yuddheṣu vīrāḥ śarīrārpaṇenāpi rakṣanti deśam svadharmānuraktāḥ suśīlāśca nāryaḥ priyaṃ bhārataṃ tat sadā ślāghanīyam वयं भारतीयाः स्वभूमिं नमामः परं धर्ममेकं सदा मानयामः यदर्थं धनं जीवनं चार्पयामः प्रियं भारतं तत् सदा वन्दनीयम् vayaṃ bhāratīyāḥ svabhūmiṃ namāmaḥ paraṃ dharmamekaṃ sadā mānayāmaḥ yadarthaṃ dhanaṃ jīvanaṃ cārpayāmaḥ priyaṃ bhārataṃ tat sadā vandanīyam
Back to Top