Sri Siksastakam/ Swami Bhakti Prasun Madhusudan

Sri Siksastakam Caitanya Caritamrta,Antya Lila, Chapter 20. Verses 12, 16, 21, 29, 32, 36, 39, 47, and 65 (1) ceto-darpaṇa-mārjanaḿ bhava-mahā-dāvāgni-nirvāpaṇaḿ śreyaḥ-kairava-candrikā-vitaraṇaḿ vidyā-vadhū-jīvanam ānandāmbudhi-vardhanaḿ prati-padaḿ pūrṇāmṛtāsvādanaḿ sarvātma-snapanaḿ paraḿ vijayate śrī-kṛṣṇa-sańkīrtanam (2) nāmnām akāri bahudhā nija-sarva-śaktis tatrārpitā niyamitaḥ smaraṇe na kālaḥ etādṛśī tava kṛpā bhagavan mamāpi durdaivam īdṛśam ihājani nānurāgaḥ (3) tṛṇ
Back to Top