🔴Chandrashekhara Ashtakam || Damaru || Adiyogi Chants || Sounds of Isha (2022)

Chandrashekhara Ashtakam Chandrashekara Ashtakam is said to have been written by Sage is said that at the age of sixteen, Markandeya was saved by Shiva from the God of Death (Kala or Yama). In these verses, Markandeya seeks refuge in Shiva, referred to here as Chandrashekara (the one who wears the crescent moon on his head). “When He is by my side, what can Yama do to me?” he proclaims. View Lyrics Chandrashekhara chandrashekhara chandrashekhara pāhimām Chandrashekhara chandrashekhara chāndrashekhara raksha mām Ratnasānusharāsanam rajatādri shrunga niketanam Sinjinikruta pannageshwara achyutānana sāyakam Kshipra dagdha puratrayam tridivālayairabhi vanditam Chandrashekharamāshraye mama kim karishyati vai yamah Pancha pādapa pushpa gandha padāmbuja dwaya shobhitam Bhālalochana jātapāvaka dagdha manmatha vigraham Bhasma digdha kalevaram bhava nāshanam bhavamavyayam Chandrashekharamāshraye mama kim karishyati vai yamah Matta vārana mukhya charma krutottareeya manoharam Pankajāsana padmalochana pujitānghri saroruham Deva sindhu tarangaseekara sikta shubhra jatādharam Chandrashekharamāshraye mama kim karishyati vai yamah Yaksharāja sakham bhagāksha haram bhujanga vibhushanam Shaila rājasutā parishkruta chāru vāma kalevaram Kshweda neela galam parashwadha dhārinam mrugadhārinam Chandrashekharamāshraye mama kim karishyati vai yamah Kundalikruta kundaleshwara kundalam vrusha vāhanam Nāradādi muneeshwarastuta vaibhavam bhuvaneshwaram Andhakāndhaka māshrita amarapādapam shamanāntakam Chandrashekharamāshraye mama kim karishyati vai yamah Bheshajam bhavaroginam akhila pādamāmpaharinam Dakshayagnavināshanam trigunātmakam trivilochanam Bhuktimukti phalapradam sakalāghasangha nivāranam Chandrashekharamāshraye mama kim karishyati vai yamah चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पदम चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षा मम रत्नसुनाशरणम् राजजात श्री नुक्तेनम् सिनजिनिकृता पन्नगेश्वर अच्युतानां सायकाम क्षिप्रा दग्धं पुरत्रयम् त्रिदिवलेरैभि वन्दिताम् चन्द्रशेखरमाश्रये मम किम करिष्यति वै यमः पञ्च पापपा पुष्पा गन्ध पदमुजा त्वया शोभितम् भललोचन जपापाव दग्ध मन्मथा विग्रहम् भस्म द्वादश कालेवरम भव नशनम भवमव्यम् चन्द्रशेखरमाश्रये मम किम करिष्यति वै यमः मत् वारणं मुख्यं च क्रुत्पत्त्रस्य मनोहरम् पंकजसना पदमालोचन पूजितनघरी सरोरुहम् देवा सिन्धु तरांगसेकर सिक्ता शुभ्रा जटाधारम् चन्द्रशेखरमाश्रये मम किम करिष्यति वै यमः यक्षराजा साक्षाम् भिक्षां हरम भुजंगा विभूषणम् शैला राजसुता पराश्रुता चारु वाम कालिवरम् क्षवेदे नित्यं गला परमश्रद्धा धीरं मृगधैरिनम् चन्द्रशेखरमाश्रये मम किम करिष्यति वै यमः कुंडलिकृता कुंडलेश्वरा कुंडलम वृष वनाम नारदादि मुनेश्वरश्चुता वैभवम् भुवनेश्वरम् अन्धाकंधका माँश्रिता अमरपदम् शमनन्तकम् चन्द्रशेखरमाश्रये मम किम करिष्यति वै यमः
Back to Top