MEDHA SUKTAM | MAA SARASWATI STOTRAM | MOST POPULAR SACRED CHANTS | UMA MOHAN SONG

The ’Medha Suktam’ is a Sacred Sanskrit Chant from the Vedic texts, that invokes the grace and presence of Goddess Saraswati. ll Om yashchchanda saamrushabho vishvaroopah. chchandobhyo dhymrutaat sambabhuva samendro medhaya sprinotu. amrutasya devadhaarano bhooyasam. shareeram may vicharshanam. jihvaah may madhumattamaa. karnaabhyaam bhoori vishruvam. brahmanah kosho si medhayaa pihitah. shrutam may gopaaya om shanti shanti shantihi ll ll om medha devi jushhamaa naa na aagaa vishvaachi bhadraa sumanas yamaanaa tvayaa jushhtaa nudamaanaa duruktaan brahad vadema vidathe suviiraaha tvayaa jushhta rishhir bhavati devi tvayaa brahmaa aagatshrii ruta tvayaa tvayaa jushhta schitram vindate vasu saano jushhasva dravino na medhe medhaam ma indro dadaatu medhaam devi sarasvati medhaam me ashvinaa vu bhaavaadhattaam pushhka rasrajaa apsara suchayaa medhaa gandhar veshhu cha yanmanaha devim medhaa sarasvati saamaam medhaa surabhir jushhataam svaaha
Back to Top