Шри Аннапурна Стотрам. Shri Anna Purna stotram.

Шри Аннапурна Стотрам. Shri Anna Purna stotram. Гимн был написан Шри Ади Шанкарачарьей. (* На видео представлены фотографии горы Аннапурны). Милостыня зависит от просящего: может быть в форме пищи, как еды, утоляющей физический голод. Для тех же, кто стремится к йогическому блаженству эта милостыня подразумевает Пищу духовную (в форме Знаний), утоляющую духовный голод. Shrī Annapūrṇeshwarī Stotram composed Shrī Ādishaṅkarāchārya Nityānandakarī Varā’abhayakarī Soundarya ratnākarī Nirdhūt’akhila ghora pāvanakarī Pratyaksha Māheshwarī Prāley’āchala vaṅsha pāvavakarī Kāshīpur’ādhīshwarī Bhikshāndehi kṛup’āvalambanakarī Māt’Ānnapūrṇeshwarī...1 Nānāratna-vichitra-bhūshanakarī Hemāmbarādambarī Muktāhāra-vidamba-mānavilasad’wakshoja-kumbh’āntarī Kashmīra-garu-vasit’āga-ruchirā Kāshīpur’ādhīshwarī Bhikshāndehi kṛup’āvalambanakarī Māt’Ānnapūrṇeshwarī...2 Yogānandakarī ripu-kshayakarī Dharmaika-nishthākarī Chandrarkānala bhāsamānalaharī Trailokyarakshā karī Sarvaishwarya tapah-phalakarī Kāshīpur’ādhīshwarī Bhikshāndehi kṛup’āvalambanakarī Māt’Ānnapūrṇeshwarī...3 Kailāsāchala kandarā layakarī Gaurī hy’umā shāṅkarī Kaumarī nigamārtha-gocharakarī hy’Omkāra-beejāksharī Mokshadwāra-kapāta-pātana karī Kāshīpur’ādhīshwarī Bhikshāndehi kṛup’āvalambanakarī Māt’Ānnapūrṇeshwarī...4 Dṛushy’ādṛushya-vibhūti-vāhanakarī Brahmāṇda-bhāṇdodarī Līlā nātaka sūtra khelana karī Vidnyāna dīpā’ṅkurī Shrī Vishweshamanah prasādana karī Kāshīpur’ādhīshwarī Bhikshāndehi kṛup’āvalambanakarī Māt’Ānnapūrṇeshwarī...5 Ādikshānta-samasta-varnanakarī Shambhupriyā shāṅkarī Kashmīr-Tripureshwarī trinayanī Vishweshwarī Sharvarī Kam’ākaṅkshakarī janodayakarī Kāshīpur’ādhīshwarī Bhikshāndehi kṛup’āvalambanakarī Māt’Ānnapūrṇeshwarī...6 Urvī sarva janeshwarī bhagawatī Mātā kṛupā sāgarī Venī-nīla-samāna-kuntaladharī Nity’ānna-dāneshwarī Sākshān-mokshkarī sadāshubhakarī Kāshīpur’ādhīshwarī Bhikshāndehi kṛup’āvalambanakarī Māt’Ānnapūrṇeshwarī...7 Devī sarva-vichitra-ratna-rachitā Dakshāyanī sundarī Vāmā-swādu-payodharā priyakarī saubhāgya Māheshwarī Bhakt’ābhīshtakarī sadā shubhakarī Kāshīpur’ādhīshwarī Bhikshāndehi kṛup’āvalambanakarī Māt’Ānnapūrṇeshwarī...8 Chandrārkānala-koti-koti-sadṛushi Chandraṅshu-bimb’ādharī Chandrak’āgni sam’āna kundaladharī Chandrarka varneshwarī Mālā-pustaka-pāsh’sāṅkushadharī Kāshīpur’ādhīshwarī Bhikshāndehi kṛup’āvalambanakarī Māt’Ānnapūrṇeshwarī...9 Kshatratrānakarī mahābhayaharī Mātā kṛupā sāgarī Sākshān-mokshakarī sadā shivakarī Vishweshwarī shrīdharī Dakshākrandakarī nirāmayakarī Kāshīpur’ādhīshwarī Bhikshāndehi kṛup’āvalambanakarī Māt’Ānnapūrṇeshwarī...10 Annapūrṇe sadāpurṇe Shaṅkara prāṇa vallabhe Dnyāna-vairagya-sidhyartham Bhikshāndehi cha Pārvatī...11 Mātā cha Pārvatī Devi Pitā devo Maheshwarah Bāndhawā Shiva Bhaktāshcha Swadesho Sākshat Shrī Ādishakti Mātājī Shrī NirmalāDevyai Namo Namah
Back to Top