Krsna-Balaram Mandir Mangala Aarti. ISKCON Vrindavan

vibhāvarī śeṣa, āloka-praveśa, nidrā chāri’ uṭho jīva bolo hari hari, mukunda murāri, rāma kṛṣṇa hayagrīva nṛsiḿha vāmana, śrī-madhusūdana, brajendra-nandana śyāma pūtanā-ghātana, kaiṭabha-śātana, jaya dāśarathi-rāma yaśodā dulāla, govinda-gopāla, vṛndāvana purandara gopī-priya-jana, rādhikā-ramaṇa, bhuvana -sundara-bara rāvāṇāntakara, mākhana-taskara, gopī-jana-vastra-hārī brajera rākhāla, gopa-vṛnda-pāla, citta-hārī baḿśī-dhārī yogīndra-bandana, śrī-nanda-nandana, braja-jana-bhaya-hārī navīna nīrada, rūpa manohara, mohana-baḿśī-bihārī yaśodā-nandana, kaḿsa-nisūdana, nikuñja-rāsa-vilāsī kadamba-kānana, rāsa-parāyaṇa, bṛnda-vipina-nivāsī ānanda-vardhana, prema-niketana, phula-śara-jojaka kāma gopāńganā-gaṇa, citta-vinodana, samasta-guṇa-gaṇa-dhāma jāmuna-jīvana, keli-parāyaṇa, mānasa-candra-cakora nāma-sudhā-rasa, gāo kṛṣṇa-jaśa rākho vacana mana mora.
Back to Top