Ashtavakra Gita Blissful Music Video, English Subtitles

Ashtavakra Gita, one of the most prominent Advaitic scriptures (dated 400BC-700AD) doesn’t have any known musical form for ’Self Realization, the first chapter’. Here’s our humble attempt at creating one! Album: Ashtavakra Gita- Self Realization Musical Raga: Svadhya Tala: Adi Composer: Rajan Somasundaram Singer: Ramesh Chellamani & Rajan Somasundaram Veena: Kalyan Sundhar Clarinet: Ben Carlson Violins: Students of TVR School of Music Keyboard & Percussions: Rajan Somasundaram Audio Mixing: Liquid 5th Productions Lyrics: kathaṁ jñānam avāpnoti kathaṁ muktirbhaviṣyati vairāgyaṁ ca kathaṁ prāptaṁ etad brūhi mama prabho muktiṁ icchasi cettāta viṣayān viṣavattyaja kṣamārjava dayātoṣa satyaṁ pīyūṣavad bhaja na pṛthvī na jalaṁ nāgnirna vāyurdyaurna vā bhavān eṣāṁ sākṣiṇa mātmānaṁ cidrūpaṁ viddhi muktaye yadi dehaṁ pṛthak kṛtya citi viśrāmya tiṣṭhasi adhunaiva sukhī śānto bandhamukto bhaviṣyasi na tvaṁ viprādiko varṇo nāśramī nākṣagocaraḥ asaṅgo’si nirākāro viśvasākṣī sukhī bhava dharmādharmau sukhaṁ duḥkhaṁ mānasāni na te vibho na kartāsi na bhoktāsi mukta evāsi sarvadā eko draṣṭāsi sarvasya muktaprāyo’si sarvadā ayameva hi te bandho draṣṭāraṁ paśya sītaram ahaṁ kartetyahaṁ māna mahākṛṣṇāhidaṁśitaḥ nāhaṁ karteti viśvāsāmṛtaṁ pītvā sukhī bhava eko viśuddha bodho’haṁ iti niścayavahninā prajvālyā jñānagahanaṁ vītaśokaḥ sukhī bhava yatra viśvamidaṁ bhāti kalpitaṁ rajjusarpavat ānanda paramānandaḥ sa bodhastvaṁ sukhaṁ chara muktābhimānī mukto hi baddho baddhā bhimānyapi kiṁvadantīha satyeyaṁ yā matiḥ sā gatirbhavet ātmā sākṣī vibhuḥ pūrṇa eko muktaś cidakriyaḥ asaṁgo niḥspṛhaḥ śānto bhramāt saṁ sāravāniva kūṭasthaṁ bodham advaitam ātmānaṁ paribhāvaya ābhāso’haṁ bhramaṁ muktvā bhāvaṁ bāhyam athāntaram dehābhimānapāśena ciraṁ baddho’si putraka bodho’haṁ jñāna khadgena taḥnikṛtya sukhī Bhava niḥsaṁgo niṣkriyo’si tvaṁ svaprakāśo niraṁjanaḥ ayameva hi te bandhaḥ samādhim anutiṣṭhati tvayā vyāptam idaṁ viśvaṁ tvayi protaṁ yathārthataḥ śuddha Buddha svarūpastvaṁ mā gamaḥ kṣudra cittatām nirapekṣo nirvikāro nirbharaḥ śīta lāśayaḥ agādhabuddhir akṣubdho bhava cinmātra vāsanaḥ sākāram anṛtaṁ viddhi nirākāraṁ tu niścalam etat tattvo padeśena na punar bhava saṁbhavaḥ yathai vādarśa madhyasthe rūpe’ntaḥ paritastu saḥ tathai vā’smin śarīre’ntaḥ paritaḥ parameśvaraḥ ekaṁ sarva gataṁ vyoma bahirantar yathā ghaṭe nityaṁ nirantaraṁ brahma sarvabhūta gaṇe tathā bahirantar yathā ghaṭe... sarvabhūta gaṇe tathā...
Back to Top