Damodarashtakam | Most Soothing Bhajan - दामोदर अष्टकम | Govind Krsna Das

Listen to it on audio platforms - Credits : Directed By : GKD Script and Screenplay : Govind Krsna das ( GKD ) Produced By : GKDcharms Originally Written by : Śrī Satyavrata Muni Singer and Composer : Govind Krsna Das Music : Adhamz Records Flute : Parkash Chand Chorus : Tishya and Rahul Cast- Nand Baba : Hari Sundar Prabhuji Yashoda Maiya : Padmini Chandrika Devi dasi Krishna : Aradhya Digital Distribution : DigiXplay Media c/o Sankket Digital Management : Sankket Bhatlawande Lyrics: नि,सा,ग,म,प,ध,प ग,म,ध,नि,ध,म ग म, ग म प म, रे सा हाँ लाला, सम्भल्के चलना यह ब्रज है। यहाँ कण कण में कृष्णा वास करते है! ना जाने कृष्णा तेरेको कब मिल जाए.. और ज़रा संभलकर ध्यान से का विषय है यहाँ पे..!!! नमामीश्वरं सच्-चिद्-आनन्द-रूपं लसत्-कुण्डलं गोकुले भ्राजमनम् नमामीश्वरं सच्-चिद्-आनन्द-रूपं लसत्-कुण्डलं गोकुले भ्राजमनम् यशोदा-भियोलूखलाद् धावमानं परामृष्टम् अत्यन्ततो द्रुत्य गोप्या यशोदा-भियोलूखलाद् धावमानं (सहगान) परामृष्टम् अत्यन्ततो द्रुत्य गोप्या (सहगान) रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम् कराम्भोज-युग्मेन सातङ्क-नेत्रम् रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम् (सहगान) कराम्भोज-युग्मेन सातङ्क-नेत्रम् (सहगान) मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ स्थित- ग्रैवं दामोदरं भक्ति-बद्धम् मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ स्थित- (सहगान) ग्रैवं दामोदरं भक्ति-बद्धम् (सहगान) इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे स्व-घोषं निमज्जन्तम् आख्यापयन्तम् इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे (सहगान) स्व-घोषं निमज्जन्तम् आख्यापयन्तम् (सहगान) तदीयेषित-ज्ञेषु भक्तैर् जितत्वं तदीयेषित-ज्ञेषु भक्तैर् जितत्वं पुनः प्रेमतस् तं शतावृत्ति वन्दे तदीयेषित-ज्ञेषु भक्तैर् जितत्वं (सहगान) पुनः प्रेमतस् तं शतावृत्ति वन्दे (सहगान) वरं देव मोक्षं न मोक्षावधिं वा न चन्यं वृणे ’हं वरेषाद् अपीह वरं देव मोक्षं न मोक्षावधिं वा (सहगान) न चन्यं वृणे ’हं वरेषाद् अपीह (सहगान) इदं ते वपुर् नाथ गोपाल-बालं सदा मे म
Back to Top