Shri Kartikeya Ashtakam श्री कार्तिकेय अष्टकम्

Shri Mataji Nirmala Devi Sahajayoga Composed by Shri Adi Shankaracharya Voice : Anjali Kadri Shri Kartikeya is said to be the destroyer of demons, and the general of the army of the Devas. Listening to Shri Kartikeya Ashtakam improves the right mooladhaar chakra and destroys all that is evil and perverse within us. Shri Kartikeya Ashtakam is also known as Subrahmanya Ashtakam or Swaminath Karaavalamba Stotram हे स्वामिनाथ करुणाकर दीनबन्धो, श्रीपार्वतीशमुखपङ्कज पद्मबन्धो । श्रीशादिदेवगणपूजितपादपद्म, वल्लीशनाथ मम देहि करावलम्बम् ॥१॥ देवादिदेवनुत देवगणाधिनाथ, देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, वल्लीशनाथ मम देहि करावलम्बम् ॥२॥ नित्यान्नदान निरताखिल रोगहारिन्, तस्मात्प्रदान परिपूरितभक्तकाम । शृत्यागमप्रणववाच्यनिजस्वरूप, वल्लीशनाथ मम देहि करावलम्बम् ॥३॥ क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल, पाशादिशस्त्रपरिमण्डितदिव्यपाणे । श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह, वल्लीशनाथ मम देहि करावलम्बम् ॥४॥ देवादिदेव रथमण्डल मध्य वेद्य, देवेन्द्र पीठनगरं दृढचापहस्तम् । शूरं निहत्य सुरकोटिभिरीड्यमान, वल्लीशनाथ मम देहि करावलम्बम् ॥५॥ हारादिरत्नमणियुक्तकिरीटहार, केयूरकुण्डललसत्कवचाभिराम । हे वीर तारक जयाsमरवृन्दवन्द्य, वल्लीशनाथ मम देहि करावलम्बम् ॥६॥ पञ्चाक्षरादिमनुमन्त्रित गाङ्गतोयैः, पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः । पट्टाभिषिक्त हरियुक्त परासनाथ, वल्लीशनाथ मम देहि करावलम्बम् ॥७॥ श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या, कामादिरोगकलुषीकृतदुष्टचित्तम् । भक्त्वा तु मामवकलाधर कान्तिकान्त्या, वल्लीशनाथ मम देहि करावलम्बम् ॥८॥ फलश्रुतिः सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः । ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः । सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् । कोट
Back to Top