Shanti Mantra - Dyauh

Source : Yajurveda () Voice : Anjali Kadri ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ आकाश में (द्यौः), अंतरिक्ष में शांति स्थापित हो। पृथ्वी पर, जल में(आप), जड़ी-बूटियों में(ओषधि), वनस्पति में, देवताओं में (विश्वेदेवा), ब्रह्म में, सर्वत्र केवल शांति हो। मेरे अन्दर शांति का विस्तार हो। ॐ शांति, शांति, शांति। Aum Dyauḥ Shāntir-Antarikṣham Shāntiḥ Pṛthivī Shāntir-āpaḥ Shāntir-Oṣhadhayaḥ Shāntiḥ । Vanaspatayaḥ Shāntir-Vishvedevāḥ Shāntir-Brahma Shāntiḥ Sarvam Shāntiḥ Shāntir-Eva Shāntiḥ Sā Mā Shāntir-Edhi ॥ Aum Shāntiḥ Shāntiḥ Shāntiḥ ॥ Aum May Peace be established in the sky(Dyauḥ), in space(Antarikṣha), on earth, in water(Āpa), in herbs(Oṣhadha), in vegetation(Vanaspati),in Gods (Vishvedevā), in Brahman, and everywhere; Peace alone; May Peace grow within me. Aum, Peace, Peace, Peace. sahajayogaculture21@
Back to Top