SANSKRIT SONG from The Mārkaṇḍeya Purāṇa

Madālasā sings to her son (composed in Raag Kafi) This song was a commission from the School of Practical Philosophy in Australia. Sanskrit Text: शुद्दोऽसि बुद्धोऽसि निरञ्जनोऽसि सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ मदालसोल्लपमुवाच पुत्रम्। शुद्धोऽसि रे तात न तेऽस्ति नाम कृतँ हि ते कल्पनयाधुनैव। पञ्चात्मकं देहँ इदँ न तेऽस्ति नैवास्य त्वँ रोदिषि कस्य हेतो॥ न वा भवान् रोदिति विक्ष्वजन्मा शदोऽयमयाध्य महीशसूनूम्। विकल्पयमानो विविधैर्
Back to Top