Sanskrit poet Bhartrihari about ignorance

यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवम् तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतम् तदा मूर्खोऽस्मीत्ति ज्वर इव मदो मे व्यपगतः ॥ yadā kiñcijjño ’haṃ gaja iva madāndhaḥ samabhavaṃ, tadā sarvajño ’smīty abhavad avaliptaṃ mama manaḥ / yadā kiñcit kiñcid budhajanasakāśād avagataṃ tadā mūrkho ’smīti jvara iva mado me vyapagataḥ // (Bhartṛhari 1.8 ) “As I knew very little I was intoxicated (by my ignorance) like an elefant in rut. Then my mind became anointed with arrogance
Back to Top