Surasa Subodha (सुरस सुबोधा ) - Sanskrit Song - Madhura Kumbhar - Vaishali Bhadkamkar - Sanskritmala

Surasa Subodha - This song describes the beauty and simplicity of Sanskrit Language. By exploring the works done by the great sages and scholars, the poet tells us about this beautiful language which is neither difficult nor complicated. Surasa subodhā vishwa manodnyā, Lalitā hridyā ramaņiyā Amrutavāņi sanskrita bhāshā naiva klishtā nacha kathinā….. Kavikokila – Valmiki – virachitā, Rāmāyanramaniyakathā Ativa saralā madhura manjulā naiva klishtā nacha kathinā….. Vyāsa virachitā Ganesha likhitā, Mahābhārate Divyakathā Kaurava – Pāndava – sangaramathitā, naiva klishtā nacha kathinā….. Kurukshetra – samarāngana – geetā, vishwavanditā Bhagavadgeetā Amrutamadhurā karmadipikā, naiva klishtā nacha kathinā….. Kavikulaguru – nava – rasonmeshajā, hrutu – Raghu – kumara – kavitā Vikrama – S
Back to Top