Sri Mantra Rajapada Stotram | Lakshmi Narasimha Stotram | Mantra For Curing Diseases & Ailments

Presenting the SRI MANTRARAJAPADA STOTRAM, Listen and Recite the Mantra on Narasimha Jayanti & All Days and get Blessed By Lakshmi Narasimha Swami. Śrī Mantrarāja Pada Stotram is one of the powerful mantras. It cures serious diseases and ailments. It also gives knowledge, wealth and all types of auspiciousness. It is said that this hymn should be recited, first with mantra rāja mantra which is given below (commencing with om ugraṁ vīraṁ mahāviṣṇuṁ). There are highlighted words in each of the first ten verses. If we place these words one after another, we will get mantra rāja mantra. There are eleven verses in this hymn and one verse for phalaśruti. It is said that this hymn should be repeated three times a day for best results. It is important that this hymn should be chanted at the time of sunset. ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्। नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्॥ om ugraṁ vīraṁ mahāviṣṇuṁ jvalantaṁ sarvatomukham | nṛsiṁhaṁ bhīṣaṇaṁ bhadraṁ mṛtyumṛtyuṁ namāmyaham || श्री ईश्वर उवाच Śrī Īśvara Uvāca वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम्। निनादत्रस्तविश्वाण्डं विष्णुं उग्रं नमाम्यहम्॥ १ vṛttotphullaviśālākṣaṁ vipakṣakṣayadīkṣitam | ninādatrastaviśvāṇḍaṁ viṣṇuṁ ugraṁ namāmyaham || 1 सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम्। नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम्॥२ sarvairavadhyatāṁ prāptaṁ sabalaughaṁ diteḥ sutam | nakhāgraiḥ śakalīcakre yastaṁ vīraṁ namāmyaham ||2 पदावष्टब्धपातालं मूर्धाविष्टत्रिविष्टपम्। भुजप्रविष्टाष्टदिशं महाविष्णुम् नमाम्यहम्॥ ३ padāvaṣṭabdhapātālaṁ mūrdhāviṣṭatriviṣṭapam | bhujapraviṣṭāṣṭadiśaṁ mahāviṣṇum namāmyaham || 3 ज्योतींष्यर्केन्दु नक्षत्र ज्वलनादीन्यनुक्रमात्। ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम्॥ ४ jyotīṁṣyarkendu nakṣatra jvalanādīnyanukramāt | jvalanti tejasā yasya taṁ jvalantaṁ namāmyaham || 4 सर्वेन्द्रयैरपि विना सर्वं सर्वत्र सर्वदा॥ यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम्॥ ५ sarvendrayairapi vinā sarvaṁ sarvatra sarvadā || yo jānāti namāmyādyaṁ tamahaṁ sarvatomukham || 5 नरवत् सिंहवच्चैव यस्य रूपं महात्मनः। महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम्॥ ६ naravat siṁhavaccaiva yasya rūpaṁ mahātmanaḥ | mahāsaṭaṁ mahādaṁṣṭraṁ taṁ nṛsiṁhaṁ namāmyaham || 6 यन्नामस्मरणाद् भीताः भुतवेतालराक्षसाः। रोगाद्याक्ष्च प्रणश्यन्ति भीषणं तं नमाम्यहम्॥ ७ yannāmasmaraṇād bhītāḥ bhutavetālarākṣasāḥ | rogādyākṣca praṇaśyanti bhīṣaṇaṁ taṁ namāmyaham || 7 सर्वोऽपि यं समाश्रित्य सकलं भद्रमश्नुते। श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम्॥ ८ sarvo’pi yaṁ samāśritya sakalaṁ bhadramaśnute | śriyā ca bhadrayā juṣṭo yastaṁ bhadraṁ namāmyaham || 8 साक्षात् स्वकाले सम्प्राप्तं मृतî
Back to Top