Sri Krishna Ashtottara - 108 Divine Names of Lord Krishna | ISKCON Bangalore

Listen to the enchanting recitation of Sri Krishna Ashtottara Shata Namavali, containing 108 auspicious names of Lord Krishna. These divine names are traditionally chanted during Lord Krishna’s worship while offering flowers or Tulasi leaves. These sacred names depict Lord Krishna’s divine pastimes, remarkable qualities, close association with His beloved devotees, and His spiritual form beyond material attributes. Sri Parashara Muni, the father of the great Srila Vyasadeva, has given the definition of God aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ jñāna-vairāgyayoś caiva ṣaṇṇāṁ bhaga itīṅganā [Vishnu Purana ] The term “Bhagavan“ refers to the person who possesses all six opulences in their entirety: wealth, power, fame, wisdom, beauty, and renunciation. This concise yet inclusive definition encapsulates the essence of God or Bhagavan. The etymological interpretation of the word “Bhagavan“ itself signifies the one who possesses all opulences (where “bhaga“ represents opulences and “van“ denotes possession) In Sanskrit, this aspect is represented by the term “Krishna“. Thus, Krishna becomes the foremost name for the Supreme Lord, despite having numerous names for Him. Krishna declares in the Gita10.8 “I am the source of all spiritual and material worlds. Everything emanates from Me. The wise who know this perfectly engage in My devotional service and worship Me with all their hearts.” As tiny fragments of Krishna, we possess these qualities on a minuscule scale. By understanding our true nature, as given in the Bhagavad-gita, we can experience true happiness, which is eternal and ever-increasing. 1. oṁ śrī kṛṣṇāya namaḥ 2. oṁ kamalā nāthāya namaḥ 3. oṁ vāsudevāya namaḥ 4. oṁ sanātanāya namaḥ 5. oṁ vasudevātmajāya namaḥ 6. oṁ puṇyāya namaḥ 7. oṁ līlā mānuṣa vigrahāya namaḥ 8. oṁ śrīvatsa kaustubha dharāya namaḥ 9. oṁ yaśodā vatsalāya namaḥ 10. oṁ haraye namaḥ 11. oṁ caturbhujātta cakrāsi gadā śaṅkhādyāyudhāya namaḥ 12. oṁ devakī nandanāya namaḥ 13. oṁ śrīśāya namaḥ 14. oṁ nandagopa priyātmajāya namaḥ 15. oṁ yamunāvega saṁhāriṇe namaḥ 16. oṁ balabhadra priyānujāya namaḥ 17. om pūtanā jīvitāpaharāya namaḥ 18.oṁ śakaṭāsura bhañjanāya namaḥ 19. oṁ nanda vraja janānandine namaḥ 20. oṁ saccidānanda vigrahāya namaḥ 21. oṁ navanīta viliptāṅgāya namaḥ 22. oṁ navanīta varāya namaḥ 23. oṁ anaghāya namaḥ 24. oṁ navanīta navāhāriṇe namaḥ 25. oṁ mucukunda prasādakāya namaḥ 26. oṁ ṣoḍaśa strī sahasreśāya namaḥ 27. oṁ tribhaṅgine namaḥ 28. oṁ madhurākṛtaye namaḥ 29. oṁ śuka vāgamṛtābdhīndave namaḥ 30. oṁ govindāya namaḥ 31. oṁ yogināṁ pataye namaḥ 32. oṁ vatsavāṭa carāya namaḥ 33. oṁ anantāya namaḥ 34. oṁ dhenukāsura bhañjanāya namaḥ 35. oṁ tṛṇīkṛta tṛṇāvartāya namaḥ 36. oṁ yamalārjuna bhañjanāya namaḥ 37. oṁ uttāla tāla bhetre namaḥ 38. oṁ gopa gopīśvarāya namaḥ 39. oṁ yogine namaḥ 40. oṁ koṭisūrya samaprabhāya namaḥ 41. oṁ ilāpataye namaḥ 42. oṁ paraṁjyotiṣe namaḥ 43. oṁ yādavendrāya namaḥ 44. oṁ yadūdvahāya namaḥ 45. oṁ vanamāline namaḥ 46. oṁ pītavāsine namaḥ 47. oṁ pārijātāpahārakāya namaḥ 48. oṁ govardhanācaloddhartre namaḥ 49. oṁ gopālāya namaḥ 50. oṁ sarva pālakāya namaḥ 51. oṁ ajāya namaḥ 52. oṁ nirañjanāya namaḥ 53. oṁ kāmajanakāya namaḥ 54. oṁ kañja locanāya namaḥ 55. oṁ madhughne namaḥ 56. oṁ mathurā nāthāya namaḥ 57. oṁ dvārakā nāyakāya namaḥ 58. oṁ baline namaḥ 59. oṁ vṛndāvanānta sañcāriṇe namaḥ 60. oṁ tulasī dāma bhūṣaṇāya namaḥ 61. oṁ syamantaka maṇi hartre namaḥ 62. oṁ nara nārāyaṇātmakāya namaḥ 63. oṁ kubjā kṛṣṇāmbara dharāya namaḥ 64. oṁ māyine namaḥ 65. oṁ parama puruṣāya namaḥ 66. oṁ muṣṭikāsura cāṇūra-malla yuddha viśāradāya namaḥ 67. oṁ saṁsāra vairiṇe namaḥ 68. om kaṁsāraye namaḥ 69. oṁ murāraye namaḥ 70. oṁ narakāntakāya namaḥ 71. oṁ anādi brahmacāriṇe namaḥ 72. oṁ kṛṣṇā vyasana karṣakāya namaḥ 73. oṁ śiśupāla śiraś chetre namaḥ 74. oṁ duryodhana kulāntakāya namaḥ 75. oṁ vidurākrūra varadāya namaḥ 76. oṁ viśvarūpa pradarśakāya namaḥ 77. oṁ satyavāce namaḥ 78. oṁ satya saṅkalpāya namaḥ 79. oṁ satyabhāmā ratāya namaḥ 80. oṁ jayine namaḥ 81. oṁ subhadrā pūrvajāya namaḥ 82. oṁ jiṣṇave namaḥ 83. oṁ bhīṣma muktipradāyakāya namaḥ 84. oṁ jagadgurave namaḥ 85. oṁ jagannāthāya namaḥ 86. oṁ veṇunāda viśāradāya namaḥ 87. oṁ vṛṣabhāsura vidhvaṁsine namaḥ 88. oṁ bāṇāsura karāntakāya namaḥ 89. oṁ yudhiṣṭhira pratiṣṭhātre namaḥ 90. oṁ barhi barhāvataṁsakāya namaḥ 91. oṁ pārtha sārathaye namaḥ 92. oṁ avyaktāya namaḥ 93. oṁ gītāmṛta mahodadhaye namaḥ 94. oṁ kālīya phaṇi māṇikya rañjita śrīpadāmbujāya namaḥ 95. oṁ dāmodarāya namaḥ 96. oṁ yajña bhoktre namaḥ 97. oṁ dānavendra vināśakāya namaḥ 98. oṁ nārāyaṇāya namaḥ 99. oṁ parabrahmaṇe namaḥ 100. oṁ pannagāśana vāhanāya namaḥ 101. oṁ jalakrīḍā samāsakta gopī vastrāpahārakāya namaḥ 102. oṁ puṇya ślokāya namaḥ 103. oṁ tīrthapādāya namaḥ 104. oṁ veda vedyāya namaḥ 105. oṁ dayā nidhaye nama
Back to Top