Sri Suktam | A Vedic Hymn Addressed to Goddess Lakshmi | श्री सूक्तम | Mantra For Wealth @Jothishi

Sri Suktam Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam | Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1|| Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim | Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ||2|| Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim | Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ||3|| Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim | Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ||4|| Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam | Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne ||5|| Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah | Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ||6|| Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha | Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ||7|| Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham | Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ||8|| Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim | Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam ||9|| Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi | Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ||10|| Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama | Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ||11|| Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe | Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ||12|| Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim | Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||13|| Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim | Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||14|| Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim | Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Puurussaan-Aham ||15|| Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham | Suuktam Ca Shriikaamah Satatam Japet ||16|| Padma-[A]anane Padma Uuru Padma-Akssii Padmaa-Sambhave | Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy[i]-Aham ||17|| Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane | Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ||18|| Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham | Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ||19|| Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh | Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ||20|| Vainateya Somam Piba Somam Pibatu Vrtrahaa | Somam Dhanasya Somino Mahyam Dadaatu Sominah ||21|| Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih | Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ||22|| Varssantu Te Vibhaavari Divo Abhrasya Vidyutah | Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ||23|| Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi | Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ||24|| Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii | Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ||25|| Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih | Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ||26|| Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim | Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ||27|| Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam | Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ||28|| Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii | Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ||29|| Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana-Sthaam | Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam ||30|| Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike | Sharannye Try-Ambake Devi Naaraayanni Namostu Te || Naaraayanni Namostu Te || Naaraayanni Namostu Te ||31|| Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe | Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ||32|| Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam | Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ||33|| Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi | Tan[t]-No Lakssmiih Pracodayaat ||34|| Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate| Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ||35|| Rnna-Roga-[A]adi-Daaridrya-Paapa-Kssud-Apamrtyavah | Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ||36|| Ya Evam Veda | Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi | Tanno Lakssmiih Pracodayaat Om Shaantih Shaantih Shaantih ||37|| #srisuktam #goddessmahalakshmi #goddesslakshmi #jothishi
Back to Top